A 444-9 Ghaṭṭotsargavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 444/9
Title: Ghaṭṭotsargavidhi
Dimensions: 23.7 x 12.1 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1497
Remarks:


Reel No. A 444-9 Inventory No. 38688

Title Ghaṭṭotsargavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.7 x 12.1 cm

Folios 18

Lines per Folio 8–10

Foliation figures in both margins on the verso, in the left under the abbreviation ghaṭṭo and in the right under the abbreviation tsarga

Place of Deposit NAK

Accession No. 5/1497

Manuscript Features

On the cover-leaf is written the title ghaṭotsargavidhiḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ

atha ghaṭṭanirmāṇādhivāsanotsargaprayogaḥ

matsyapurāṇadevīpurāṇavaruṇapurāṇaliṃgapurāṇaskandapurāṇādīni hemādirśāradātilakamayūkhakaustubhādyanekanibaṃdhāñ cāvalokya likhyate taṃ śiṣṭāḥ svīkurvaṃtu tatra ghaṭṭapālī dvārī sopānadvārī baṃdhapālī baṃdhasopānabaṃdhaśabdāḥ paryāyavācinaḥ (fol. 1v1–5)

End

satyaṃ satyaṃ punaḥ satyam iti mām āha matpitā

ya+maṃ śṛṇute dhyāyaṃ tac cāpi prikīrtayet 4

tasya kāryāṇi sidhyaṃti pāpaṃ naśyati tatkṣaṇāt

na ghaṭṭabaṃdhane śaktir yasyāsti salileśvara

śṛṇuyāt so yam adhyāyaṃ kīrtayed vā samāhitaḥ

asya pratidinaṃ varṣapaṭhanāt ghaṭṭapuṇyabhāk || (fol. 18r7–18v3)

Colophon

iti ghaṭṭotsargavidhiḥ || agne[r] saralaprayogaṃ likhāmaḥ (fol. 18v3–4)

Microfilm Details

Reel No. A 444/9

Date of Filming 16-11-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 29-10-2009

Bibliography